B 126-16 Tripurāsārasamuccaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 126/16
Title: Tripurāsārasamuccaya
Dimensions: 28 x 10 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 2/374
Remarks: b Nāgabhaṭṭa; script:D?


Reel No. B 126-16 Inventory No. 78468

Title Tripurāsārasamuccaya

Author Nāgabhaṭta

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 10.5 cm

Folios 48

Lines per Folio 4

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/374

Manuscript Features

Text is available from the fol. 46r and available up to 95r,

MS seems copied in different hands.

Two extra folios related to the text are available in the last two exposures.

Excerpts

Beginning

-ndo galadamalapīyūṣavisarāṃ

vahantī santānaprasavaracitaṃ śaiṣavam (!) iva ||

(2) sadvāso himakiraṇanirmmokaviśadaṃ

mahāvindvārūḍhā jaṭharaśaśibhṛt ko(3)ṭidhavalāṃ || 12 ||

hastābhyām akṣimālāsphaṭikamaṇimayai (!) jñānamudrāva(!)bha(4)drā

vidrā(!)ṇāṃ dakṣiṇābhyāṃ maṇimayamukuṭāṃ pustakaṃ cābhyaṃ va  (!) || (fol. 46r1–4)

End

śleṣmāntakapi(2)śācatarubhyaḥ samāharat samidhaḥ ||

puccham īsikā(3)śvebhya (!) kkānyat ṛṇaṃ paristaraṇaṃ || 

edhāṃsi hiraṇyāyāṃ (!) ca carum ādyā vacanakāḥ yā (!) || 

va bahurūpā ba(1)hurūpāyāṃt (!) || sirddjhātham (!) vainarāś ca raktāyā || kṛ(2)ṣṇāyām iha rājān sakun vai svapāyā ca || atiri(3)ktāyāyān tu tilāt sarvvatra yā‥kanikāyāṃ (!) || 57 || (fol. 93v4–94v3)

«Sub-colophon:»

|| iti śrīnāgabhaṭṭaviracitaṃ tripurā(4)sārasamuccaye ṣaṣṭhamaḥ (!) paṭalaḥ || 30 || (fol. 51r3–4)

Microfilm Details

Reel No. B 126/16

Date of Filming 12-10-1971

Exposures 53

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-09-2007

Bibliography